A 622-17 Bhairavāgnyayutāhutiyajñavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 622/17
Title: Bhairavāgnyayutāhutiyajñavidhi
Dimensions: 41 x 12.1 cm x 93 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/340
Remarks:


Reel No. A 622-17 Inventory No. 9374

Title Śikhāsvacchandabhairavāgnyayutāhutiyajñavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 41.0 x 12.1 cm

Folios 92

Lines per Folio 8

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/ 340

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ tato hotā kuṇḍasamīpaṃ sthitvā || paṭhet ||

oṃ bhagavat ||

agnīkāryya karomīśa sagaṇaṃ yajñasaṃyutaṃ |

haratvaṃ sa(2)rvvavighnāni varam ājñāñ ca dehi me ||     ||

siṃhāsane catusaṃskāra || nirīkṣaṇaṃ ||

aiṃ hmphrāṃ hmphrīṃ hmphrūṃ śikhāsvaccha(3)ndamahābhairavāya namaḥ || prokṣaṇa || hraḥ astrāya phaṭ || avaguṇṭhanaṃ ||

hraiṃ kavacāya hūṃ || tāḍanaṃ || (fol.1r1–3)

End

kvākāśaḥ kva samīraṇaḥ kva(92v1)samīraṇaḥ kva dahaṇaḥ kvāpaḥ kva viśvambharā kva brahmā kva janārddanaḥ kva bhujagaḥ kvenduḥ kva devāsura | (2)

kalpāntāra bhaṭenutaḥ pramuditaḥ śrīsiddhiyogeśvaraṃ,

krīḍā nāṭakanāyako vijayate devā mahābhai(3)raḥ ||     ||

mahākālaṃ mahāraudraṃ, mahākṛṣṇāñjanaprabhaṃ |

sthurarapaṃ mahākāyaṃ katṛkāpālariṇaṃ ||

kha(4)ṅgaphetadharaṃ devaṃ trinetraṃ jvalanaprabhaṃ ||

namastestu mahākālaṃ, śatrusaṃhāranaṃ svāhā ||     ||

saṃkhyāhu(5)ti biya ||     ||

ṛtvigjanair agnisutraṃ paṭhet ||     ||

ṛtvigjanādi bhojanaṃ kārayet ||     || (fol. 92r8–92v5)

Colophon

iti (6) dinakṛtya suddhābhairavāgni ayutāhutiyajñavidhiḥ samāptaḥ ||     || (fol. 92v5–6)

Microfilm Details

Reel No. A 622/17

Date of Filming 06-09-1973

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 36v–37r and 38v–39r

Catalogued by JM/KT

Date 08-03-2007

Bibliography